________________
अभिधानचिंतामणौ तिर्यकाण्डः १४१ अधित्यको भूमिः स्यादधोभूमिरुपात्यको । स्नः प्रस्थं सा रश्मी तु, पाषाणः प्रस्तरो दृष ॥१०३५ ग्रावो शिलोपली गण्डशैलीः स्थूलोपलाश्युताः । म्यादाकरः खनिः खानिर्गओं धातुस्तु गैरिकम् ॥१०३६ शुक्लषातो पा शुक्ला, कठिनी खटिनी खटी । लोहं कालायसे शस्त्र, पिण्डै: पारशवं धनम् ॥१०३७॥ गिरिसार शिलासार, तीक्ष्णकृष्णामिषे अथः । सिंहाने-धूर्त-मण्डू-सरणान्यस्य किट्टके ॥१०३८॥ सर्व । तैमसं लोह, विकारस्त्वयसः कुशी । तानं म्लेच्छमुखं शुल्वं, रक्त द्वयष्टेमुदुम्बरम् ॥१०३९॥ म्लेच्छशा भेदाख्यं, मर्कटास्यं कनीयसमें । ब्रह्मवर्द्धनं वरिष्ठ, सीस तु सीसपत्रकम् ॥१०४०॥ नागं गडूपदभव, व सिन्दूरकारणम् । 44 स्वर्णारियोगेष्टे, यवनेष्टं सुवर्णकम् ॥१०४१॥ . .१ सुषणे १ रजतं १ तानं ३ रीतिः ४ कांस्यं ५ तथा अ । सीसं ७ च धीवरं ८ चैव, अष्टौ लोहानि चक्षते ॥१॥
-
-
--
Jain Education International For Private & Personal Use Only
www.jainelibrary.org