________________
अभिधानचितामणौ तिर्यकाण्डः १३५ मन्दिर सदर्न सौं, निकाय्यो भवनं कुटः ।
आलयो निलयः शाली, सभादवसित कुलम ॥९९०॥ धिष्ण्यमावसयः स्थीने, पस्त्यः संस्त्याय आश्रयः ।
ओको निवास भावासो, वसांतः शरणं यः ॥९९१॥ घामोंगारं निशान्त च, कुट्टि त्वस्य बद्धभूः । चतुःशाल सञ्जवनं, सौधं तु नृपमन्दिरम् ॥९९२॥ उपकारिकोपकार्यो, सिंहद्वार प्रवेशनम् । प्रासादो देवभूपानां, हम्य तु धनिनां गृहम् ॥९९३॥ मठीवसथ्यावसथाः, स्युश्छात्रवतिवेश्मनि । पर्णशालोटनेश्चैत्यविहारौ मिनरुनि ॥९९४॥ गर्भागीरेऽपवरको, वासोकः शयनास्पदम् । भाण्डागारं तु कोशः स्यात्, चन्द्रशाला शिरोगृहम ॥ कृप्यशाली तु सन्धाना, कायमानं तृणौकास । होत्रीयन्तुं हविर्गह, प्राग्वंशः प्राग हविर्गृहात् ।।९९६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org