________________
१३४ अभिधानचिंतामणौ तिर्यकाण्डः पर्दयेकपदी पो, पढेंतिवमै वर्तना । अयनं सरण गोऽध्वा पन्धी निर्गमः मृतिः ॥९८३।। सत्पथे स्वतितः पन्थाः, अपन्थी अप समे । व्यध्वो दुरध्वः कदध्वा, विपथं कापडं च सः ॥९८४॥ प्रान्तरं दृरशून्योऽध्या, कान्तारो वर्त्म दुर्गमम् । सुरुङ्गी तु सन्धिी स्याद्गुढ मार्गो भुवोऽन्तरे ॥९८५! चतुष्पथे तु संस्थान, चतुष्क त्रिपथे त्रिकम् । द्विपथ तु चारुपयो, गजाद्यध्वा त्वसङ्कुलः ॥९८६॥ घण्टापर्थः संसरणे, श्रीपथो राजवम॑ च । उपनिःक्रमणं चोपनिष्करं च महापयः ॥९८७॥ विवणिस्तु वणिग्मार्गः, स्थान' तु पदैमास्पदरें । श्लेषस्त्रिमााः शृङ्गाट', बहुमार्गी तु चत्वरम् ॥९८८॥ श्मशानं करवीर स्यात् , पितृ-प्रेताद्वनं गृहमें । गेहे भूवरितु गेहं तु, गृहं वेश्भ निकेतन्में ॥९८९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org