________________
अभिधानचिंतामणौ तिर्यकाण्डः
पाटलिपुत्रे' कुसुमपुरं च तु मालिनी
लोमपादकर्णयोः पूर्देवी कोटे उमावनम् । कोटी वर्षे बाणपुर, स्याच्छोणितपुरं च तत्
3
मथुरां तु मधूपनं, मधुरॉडब गजाहूयम् ।
स्थाद्धास्तिनपुरं हस्तिनपुरं हस्तिनापुरम्
१३३
॥ ९७६ ॥
॥९७७॥
॥ ९७८ ॥
身
तामलिप्तं दामलिप्त, तामलिनी तमालिनी ।
स्तम्बर्विष्णुगृर्ह च स्यादिर्भा तु कुण्डिनम् ॥ ९७९ ॥
परिक हस्तिनखो, नगरद्वारेकूटके । निःसरणे वाटे, प्राचीनाष्टको वृतिः
3
द्वारवती' द्वारको स्यात्, निषधी तु नलस्य पूः । प्राकारो वरण: साल, चयो प्रोऽस्य पीठभूः ॥ ९८० ॥
3
9
२
प्राकाराचं कपिशीर्ष, क्षौमट्टाट्टाट्टालकाः समाः ।
परे गोपुरं रथ्याप्रतोली विशिखाः समाः
॥९८१ ॥
॥९८२॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org