________________
१३२
अभिधानचिंतामणौ तिर्यक्काण्डः
चूर्ण क्षौदोऽय रजसि, स्युर्धृटीवशुरेणर्वैः । लोटे लोप्टुर्दलियुर्वरमीकेः कृमिपर्वतैः
3
४
3
वभ्रीकूटं वामलूरो, नाकैः शक्रशिरर्श्व सः । नगरांपैः पूरा द्रङ्गः, पत्तनं पृटभेदनम् निवेशनं-धिष्ठानं, स्थानीयं निगमो शाखापुरे तूपपुरं, खेर्टः, पुरार्द्धविस्तर : स्कन्धात्रांरो राजधानी, कोट्टेदुर्गे पुनः समे ।
२
१
3
3
गया पूर्गेयराजर्षेः कन्यकुब्ज, महोदयम् कन्या कुब्जे गाधिपुर, कौशं कुशस्थलं च तत् । काशिर्वराणसी वाराणसी शिवपुरीच सा साकेत कोशलोऽयोध्या, विदेह मिथिले समे । त्रिपुरी चेदिनगरी, कौशाम्बी वासपत्तनम् उज्जयिनी स्याद्विशालीऽवन्ती पुष्पकरण्डिनी ।
3
॥ ९७० ॥
१०.
॥९७१॥
॥९७२/७
॥०७३७
॥९७४॥७
॥१७५॥
07 उत्कर्षेण जयत्युज्जयिनी, रम्यादित्वादनट्, अन्ये तु. उज्जयिनी नाम राक्षसी देवता तस्या निवास उज्जयिनीति चातुरार्थक्रमणमुत्पाद्य तस्य लोपमिच्छन्ति ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org