________________
मभिधानचिंतामणौ तिर्यकाण्डः १३१ प्रापसीमा तूपशल्यं, माल ग्रामान्तराटवी । पर्यन्तभः परितः, स्यात्कर्मान्त तु कर्मभूः ॥२६३।। गोस्थान गोष्ठमेतत्तु गौष्ठीने भूतपूर्वकम् । तदाशितावीनं स्याद्गावो यत्राशिताः पुरा ॥९६४॥ क्षेत्रे तु वगैः केदारैः, सेतौ पाल्योलिसंवरॊः । क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनमे ॥२६॥ हेयं शालेयं षष्टिक्य कौद्रवीर्णमौद्गीने । श्रीह्यादीनां क्षेत्रेऽणव्यं तु स्यादाणवीनेमणोः ॥१६॥ भङ्गयं भाङ्गीनमौमीनमुम्य, यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं, माष्य मङ्गादिसम्भवम् ।।९६७॥ सीत्य हल्यं त्रिहत्य तु, त्रिसीत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्यांद्येवं शम्बाकृतं, च तत् ॥९६८॥ बीजाकृतं तूतकृष्टं, द्रौणिकोऽऽडकिकादयः। पुणाढ कवापादौ, खलधानं पुनः खलमे ॥९६९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org