________________
१३६ अभिधानचितामणौ तिर्यकाण्डः आर्थर्वण शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशाली यन्त्रगृहमरिष्टं सूतिकागृहम् ॥९९७॥ सूदशाला रसवती, पाकस्थान महानसम् । हस्तिशाला तु चतुरं, वानिशाला तु मन्दुरी ॥९९८॥ सन्दानिनी तु गोशाला, चित्रशाली तु मालिनी । कुम्भशाला पाकपुटी, तन्तुशाला तु गतिको ॥९९९॥ नापितशाली वपनी, शिल्पा खरकुटी च सा । आवेशनं शिल्पिशाली, सत्रशाली प्रतिश्रयः ॥१०००॥ आश्रमस्तु मुनिस्थानमुपस्त्वन्तिकाश्रयः । प्रपो पानीयशाली स्यात् , गौ तु मदिरागृहम् ।।१ ० ० ९॥ पक्वणः शरावासो, घोषैस्त्वाभीरपलिको । पग्यशाली निषोऽट्टो, हट्टो विणिरापर्णः ॥१००२॥ वेश्याश्रयः पुरं वेशो, मण्डपैस्तु जनाश्रयः । कुयं भित्तिस्तदेडूकमन्तर्निहितकीकसम् ॥१.०३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org