________________
अभिधानचिंतामणौ तिर्यक्काण्ड :
॥९३९॥
दिवस्पृथियौ तु रोयौ रोदसी रोदसा च ते । उर्व्व । सर्वसस्था भूरिरिणं पुनरूषरम् स्थले स्थली मन्त्री, क्षेत्रातं खिलं । मृन्मृत्तिको सा क्षारोषो, मृत्ती मृत्स्ना च सा शुभा ९४० रूपां लवणखानिः स्यात्, सामुद्र लवणं हि यत् ।
3
१
तदक्षीव वशिर, सैन्धव तु नदी
॥९४१ ॥
૨૮
૪
3
माणिमन्थं शीतशिवं, रोमकं तु रुपाभवन् । वसुकं वस्तुकं तच्च, विडपाये तु कृत्रिम सौवर्चलेऽक्षैरुचक, दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं, यवक्षारों यवाग्रभः यवनालजैः पाक्यर्थे, पाचनकेस्तु टङ्कर्णः । मारतीतीरजो लोहश्लेषणो रसशोधनैः समास्तु स्वर्जिकाक्षारैकापोते सुखवचकः । स्वस्तुि स्वर्जिको सुम्नी, योगवाही सुवचिकौ ॥९४५॥
॥ ९४३ ॥
3
3
॥९४२॥
॥९४४ ॥
3
भरतान्यैरावतानि, विदेहाश्च कुरून् विना ।
वर्षाणि कर्मभूम्यैः स्युः, शेषाणि फलभूमयेः ॥९४६॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org