________________
अभिधानचिंतामणौ तिर्यकाण्डः १२७ पुलिन्दी नाहलो निष्ठयोः, शव रुटो भीः । माला भिल्ली: किराता, सोऽपि म्लेच्छ नातयः ॥९३४॥
इत्याचार्यश्री हेमचन्द्रविरचितायामभिधानचिन्तामणो नाममालायां मर्यकाण्डस्तृतीयः
समासः ॥ ३॥
तिर्यकाण्डः।
भूर्भूमिः पृथिवी पृथ्वी, वसुधोबी वसुन्धरा । धात्री धरित्री धरणी, विश्वा विश्वम्भरा धरा ॥२३॥ क्षितिः क्षोणी क्षमाऽनन्ता, ज्या कुर्वसुमती मही। गौगोत्रा भूतधात्रों क्ष्मा, गन्धर्माताऽचोऽवनिः ॥१३॥ सर्वसही रत्नगर्भी, जगती मेदिनी रसा। काश्यपी पर्वताधारी, स्थिोली रन-बोज-सूः ॥९३७॥ विपुलौं सागराञ्चाग्रे, स्युनेमोमेखाम्बरः । यावापृथिव्यौ तु द्यावाभूमी थापाक्षमै भपि ॥१३८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org