________________
अभिधानचिंतामणौ तिर्यकाण्डः १२९ वर्षे वर्षधराद्यङ्क, विष स्तूपवर्त्तनम् । देशी जनपदी नीवृत , राष्ट्र निर्गश्चै मण्डलम् ॥९४७॥ आर्यावर्ती जन्मभुमिर्जिनचक्रयर्द्धचक्रिणाम् । पुण्यभूराचारवेदी, मध्यं विन्ध्यहिमागयोः ॥९४८॥ गङ्गायमुनयोर्मध्यमन्तवेदिः समस्यी। ब्रह्मावर्तः सरस्वत्या, दृष्द्वन्याश्च मध्यतः ॥९४९॥ ब्रह्मवेदिः कुरुक्षेत्रे, पञ्चरामहृदान्तरम् । धर्मक्षेत्रं कुरुक्षेत्र, द्वादशयोजनावधि ॥९५०॥ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च, मध्यदेश: स मध्यमैः ॥९५१॥ देशः प्राग्दक्षिणः प्राच्यो, नदी यावच्छरावतीम् । पश्चिमोत्तरस्तूदीयः, प्रत्यन्तो म्लेच्छा इलः ॥९५२॥ पाण्डुदकृष्णतो भूः, पाण्डुदकृष्णमृत्तके । अङ्गालो निर्मलाऽनूपोऽम्बुमान कच्छस्तु तद्विधः॥९५३॥ कुमुदने कुमुदावासो, वेतस्थान भूरियेतसः । नडप्रायो नडकीयो, नड्डांश्चै नटुलधैं सः ॥५४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org