________________
१९४ अभिधानवितामणो मर्त्य काण्डः ३ कृपाणी कर्तरी कलपन्यपि सूची तु सेवनी । सूचिसूत्रं पिष्पलके, तः कर्तनसाधनम् ॥९११॥ पिञ्जन विहनने च, तुलस्कोटनकार्मुकम् ।। सेवन सीवन स्यूतिस्तुल्यौ स्यूप्रसेवकौ ॥९१२॥ तन्तुवायः कुविन्दः स्यात् , त्रसरः सूत्रवेष्टनमें । वाणिभ्यू तिनिदण्डो, वेमौ सूत्राणि तन्तः ॥९१३॥ निर्णेनकस्तु रजक, पादुकावेत्तु चर्मकृत् ।। उपानत् पादुको पार्दू, पन्नों पादरक्षणम् ॥९१४॥ प्राणाहिताऽनुपदीना, त्वाबद्धाऽनु पदं हि या।। नभी कभी वस्त्रों स्यादारी चर्मप्रभेदिको ॥११॥ कुलाल: स्यात्कुम्भकारो, दण्डभृच्चैकनीवः । शाणानीवः शस्त्रमानों, भ्रपासक्तोऽसिधावः ॥९१६॥ धूसरैश्वाक्रितली, स्यापिण्याकैखलौ समौ । रथकृत् स्थपतिस्त्वष्टा, काष्ठत तक्षेपद्धको ॥९१७॥ ग्रामायत्तो ग्रामतःः, कौटतशोऽनधीन कैः । वृक्षमित्तःणी वासी, क्रकचं कर पत्रकम् ॥९१८।।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org