________________
अभिधान चिन्तामणौ मयंकाण्डः ३ १२५ स उद्धनौ यत्र काष्ठे, काष्ठं निक्षिप्य तक्ष्यते । वृक्षादनौ वृक्षभेदी, टङ्क: पाषाणदारकः ॥९१९।। व्योका: वर्मारो लोहकारः कूटं त्वयोधनः । वश्वनः पत्रपरशुरीषीको तैलिके षिका ॥९२०॥ भक्ष्यकार: कान्दविकः, कन्दुस्वेदनिक समे।। रङ्गानीस्तौलिकिश्चित्रचाथ तूलिका ॥९२१॥ कूचिको चित्रमाले ख्य, पलगण्डैस्तु लेप्यकृतं । पुस्तं लेप्यादिकर्म स्यान्न'पितश्चण्डिल: क्षुरी ॥९२२॥ क्षुरमी दिवाकीतिर्मुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरण, वपन परिवापणम् ॥२३॥ सौर नाराची स्वेषियों, देवाजीवस्तु देवः । माईङ्गिको मौरनिको, वीणावादस्तु वैणिकः ॥९२४॥ वेणुधर्मः स्याद्वैणविकः, पाणिः पाणिवादकः । स्यात्प्रातिहारिको मायाकारो मायाँ तु शाम्बरी ॥९२१॥ इन्द्रनाल तु कुहक, जालं कुमृतिरित्यपि । कौतूहल तु कुतुक, कौतुकं च कुतूहलम् ॥९२६॥
.
Jain Education International For Private & Personal Use Only
www.jainelibrary.org