________________
अभिधानचिंतामणौ मर्त्यकाण्डः ३ १२३ शुण्डो हाली हारहूरं, प्रसन्नी वारुणी सुरी' । माध्वीक मदनी देवसृष्टी कापिशेमेंब्धिों ॥९०३॥ मध्वासवे माधवको, मैये शीधुरासवः । जगलो मेदको मद्यपङ्कः किण्वन्तु नग्नईः ॥९०४॥ ननहुँमद्यवीमें च, मद्यसन्धानमासुतिः । मासकोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥९०५|| गल्वस्तु चषकः स्यात्सरकैश्चानुतर्षण ।। शुण्डी पानमदस्थानं, मधुवारी मधुक्रमौः ॥९०६॥ सपीतिः सहपान स्वादापान पानगोष्ठिको। उपदंशस्त्ववदेशश्चक्षणं मद्यपाशन ॥ ७॥ जाडिन्धर्मः स्वर्णकार, कलादा मुष्टिकर्षं सः । भानसावर्तनी मूषो, भनी चर्मप्रसेविका ॥९०८॥
स्फोटनी वेधनिको, शाणस्त निकषः कषैः । सन्देशः स्यात्कङ्कमुखो, भ्रमः कुन्दं च यन्त्रकम् ॥९०९॥ कटिको मणिकाः, शौल्विकस्ताम्रकुट्टकः । पालिकेः स्यात्काम्बवि स्तुन्नवार्यस्तु सौचिकः।।९१०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org