________________
१२२ अभिधानचिंतामणौ मर्त्य काण्डः ३
वैश्यात्तु करणः शूद्रात्त्वायोगवो विराः स्त्रियाम् । क्षत्रियायां पुनः क्षर्त्ता, चण्डालो ब्राह्मणस्त्रियाम् ||८९७॥
११
वैश्यात्तु मार्गः क्षत्र्यां, वैदेहका द्विजस्त्रियाम् । सूतस्तु क्षत्रियाज्जात इति द्वादश तद्भिदः ॥ ८९८ ॥
>
माहिष्येण तु जातः स्यात् करण्यां रथकारकः ।
"
कारुस्तु कारी प्रकृतिः, शिल्पी श्रेणिस्तु तद्गुणः ॥ ८९९ ॥ शिल्पे को विज्ञान च, मालाकारस्तु मालिकैः । पुष्पाजीवः पुष्पलावी, पुष्पाणामवचायिनी कल्यपाल : सुराजीवी, शौण्डिको मण्डहारकैः । वारिवासैः पानवणि, ध्वनौ ध्वयसुतीचः ॥१०१॥४
1180013
मद्यं मदिष्टों मदिरों परिस्रुत
५
कश्यं परिस्रुन्मधु कापिशायनम् ।
गन्धोत्तम कल्यमिति कादम्बरी स्वादुरसों हलिप्रियों
૧૩
॥९०२ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org