________________
अमिधानवितामणो मर्त्यकाण्डः ३ ११ कुटुम्बी कर्षक क्षेत्री, हलो कृषिकार्षको । कृषीवलोऽपि जित्या तु, हलि सीरस्तु लाङ्गलम्।।८९०।। गोदारण हलमीषी, सीते तद्दण्डपद्धती। निरीधे कुटक फाले, कृषकैः कुशिकः फलम् ॥८९१॥ दात्रं लक्षित्रं तन्मुष्टौ, क्ण्टो मत्य समीकृतौ । गोदारणं तु कुद्दाहः, खनित्र त्ववदारणमे ॥८९२॥ प्रतोद॑स्तु प्रवयणं, प्रागर्न तोतोदने । योत्रं तु योपाबन्धः, कोटिशो लोष्टभेदनः ॥८९३॥ मैधिर्मथिः खलेवाली, खले गोबन्धदारु यत् । शूद्रोऽन्त्यवर्णो वृषलः, पद्यैः पज्जो जघन्यजः ॥८९४॥ ते तु मूर्द्धावसिक्तादारथकृन्मिनातयः । क्षत्रियायां द्वि नान्मूर्धावसिक्तो विल्लियां पुनः ॥८९५॥ मम्मष्ठोऽय पारशनिषादौ शूद्रयोषिति । क्षत्रान्माहिष्यो वैश्यायामुग्रेन्तु वृषलस्त्रियाम् ॥८९६॥
INES
Jain Education International For Private & Personal Use Only
www.jainelibrary.org