________________
१२० अभिधानचिंतामणौ मयंकाण्डः ३ अवमो ग्राहकः स्यादुत्तमर्णस्तु दायकः । प्रतिभूनक साक्षः, स्थेय औधिस्तु बन्धकः ॥८८२॥ तुलाथैः पौतव मानं, दुयं कुडादिभिः । पाय हातादिभिस्तत्र, स्याद् गुजोः पञ्च माषकः।।८८३॥ ते तु षोडश कर्पोऽस, पहें कर्ष चतुष्टयम् । विस्तः सुवर्णो हेनोऽसे, कुरुविस्त तत्पले ॥८८४|| तुली पलश तासां, विशत्या मार आचिः । शाकट: शाकटीनश्च, शलास्ते दश!चितः ॥८८५॥ चतुर्भिः कुडवैः प्रत्या, स्पैश्चतुर्भिगढकः।। चतुर्भिरढकद्रोणः, सारी पोडशभिश्च तैः ॥८६॥ चतुरिंशत्याऽगुला, हस्ता दण्डश्चतुष्करः ।। तत्सहस्रौ तु गम्यूत, कोशेतौ द्वौ तु गोरुतम् ।।८८७॥ गव्यों गव्युतगड्यूती, चतुक्रोशं तु योननम् । पाशुपाच्य जीववृत्तिगौ मन् गोमी गवीश्वर ॥८॥ गोपाले गोधुगामी मोलोङ्खा पल्लाः ।। गोविन्दोऽधिकृतो गोषु, मादा स्त्वन नीविकः ।।८८९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org