________________
NE१७
अभिधानचिंतामणौ मत्यकाण्डः ३ ११९ अर्बुदमन व च, निखर्व च महाम्बुजम् । शकुद्धिन्य मध्यं, पराई चेति नामतः ॥८७४।। मङ्ख्य द्वीपवाद्धर्यादि, पुद्गलात्माद्यनन्तकम् । सांयात्रिकः पोतवणि, यानगात्रं बहित्रकर्भ ॥८७१॥ बोहित्य वहन पोतः, पोतवाही नियामकः । निर्याभः कर्णधारस्तु, नाविको नौ तु मङ्गिनी ।।८७६॥ सरीतरण्यो वेडोऽथ, द्रोणी काष्ठाम्बुवाहिनी । नौकादण्डः क्षेपणी स्याद्, गुणवृक्षस्तु कृपः ॥८७७॥ पोलिन्दीस्त्वन्तरादण्डाः, स्यान्मङ्गो मनिनो शिरः। भभ्रिस्तु काष्ठकुद्दालः, सेकपात्र तु सेचनम् ॥८७८॥ केनिपातः कोटिपात्रमरित्रेऽयोडुपः प्लः। . कोला भेलस्तरण्डश्चे, स्वातीपण्यमातरः ॥८७९॥ वृद्ध्यानीवो द्वैगुणिको, वार्द्धषिकः कुसीदिकः । शार्दुषिय कुसीदीर्थप्रयोगौ वृद्धिनीवने ॥८॥ दिः कलान्तरमृणं, तुद्धाः पर्युदश्चन । अयाऽसं याचितक, परिवृत्यापमित्यकम् ॥८८१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org