________________
११८ अभिधानचिंतामणौ मत्यकाण्डः ३ सत्यानृतं तु वाणिज्य, वणिन्यौ वाणिनो वणिक् । क्रयविक्रयिकः पण्यानी|ऽऽपणिनगाः ॥१७॥ वैदेः सार्थवाहश्च, क्राय: क्रयिकः क्रया । क्रेय तु विपूर्वास्ते, मूल्य वस्नोवैक्रयोः ॥३८॥ मूलद्रव्यं परिपणो, नीवा लाभोऽधिकं फलम् । परिदान विनिमयो, नैमेयः परिवर्तन ॥८६९।। व्यतिहाः परावर्ती, वैयाँ निमयोऽपि च । निक्षेपोपनिधी न्यास, प्रतिदान तदर्पणम् ॥८७० ॥ केतव्यमात्रक क्रेये, क्रय्य न्यस्तं क्रयाय त् । पणितव्य तु विक्रेयं, पण्य सत्यापनं पुनः ॥८७१।। सत्वङ्कारः सत्याकृतिस्तुल्यौ विपर्णविक्रयौ । गण्य गणेय सङ्ख्येय, सङ्ख्या त्वेकादिका भवेत् ॥८७२।। यथोत्तरं दशगुणं, मवेदेको दशौंमुतः । शतं सहस्रेमयुत, लतायुतकोटयः
॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org