________________
६
अभिधानचितामणो मत्य काण्डः ३ ११७ पञ्चयज्ञारिभ्रष्टो, निषझै रुचिः खः । सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥८५९॥ अभ्युदितो भिनिर्मुक्तो, वीरोझो न जुहोति यः। अग्निहोत्रच्छलाद् याञापसे वोरोपनाविकः ॥८६०॥ वीरविप्लावको जुह्वद्धनैः शूद्रप्समाहृतः । स्याद्वादवाद्याहः स्याच्छ्न्यवादी तु सौगतः ॥८६१॥ नैयायिकस्त्वाक्षपादो, योगः साङ्ख्यस्तु कापिलः । वैशेषिकः स्यादौलुक्यो, बार्हस्पत्यस्तु नास्तिकैः ॥८६२॥ चार्वाको लौ कायतिकश्चैते षडपि तार्किकाः । क्षत्रं तु क्षत्रियो राजा, राजन्यो बाइसम्भवः ॥८६३॥ अ- भूमिस्र्पशो वैश्यों, ऊरव्या ऊरुनो विशः।। वाणिज्यं पाशुपाल्यं च, कर्षण चेति वृत्तयः ॥८६४॥ आजीवो जीवनं वार्ता, नीविका वृत्तिवेतन । उन्छो धान्यकणादानं, कणिशायर्जनं शिलम् ॥८६॥ ऋतं तवयमन्तं कृषिमतं तु याचित । अयाचितं स्यादमृन, संवावृत्तिः श्वनीविको ॥८॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org