________________
११४ अभिधानचिंतामणौ मत्र्य काण्डः ३
इष्टापूर्त्त तदुभयं बहिर्मुष्टिस्तु विष्टरः । अग्निहोत्रग्निचिंचा हिताश या निरक्षण मे
॥ ८३५॥
3
9
अग्न्याधानेमग्निहोत्रं, दर्बी तु घृतलेखनी | होवाग्निस्तु महाज्वालो, महावीरै: प्रवर्गत् ||८३६॥ होमधूमस्तु निष्णो, होमभस्म तु वैष्टुतम् । उपस्पर्शस्त्वाचयनं, धारकों तु सेचने
3
॥ ८३७ ॥
ब्रह्मासन ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः पठे, स्याद् ब्रह्माञ्जलिरेञ्जलिः ||८३८॥ पाठे तु मुखनिष्क्रान्ता, विप्रुपो ब्रह्मबिन्दवः । साकल्यवचनं पारायण करपे विधिम ॥ ८३९ ॥ मूलेऽङ्गस्य स्याद्राह्मे, तीर्थ काय कैनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्देस्तं त्वङ्गुलीमृखे
१
9
3
9
॥ ८४० ॥
१
ब्रह्मत्व तु ब्रह्मभूयं, ब्रह्ममायुज्यमित्यपि ।
४
9
॥ ८४१ ॥
देवभूयादिकं तदथोपाकरणं श्रुतेः संस्कारपूर्व ग्रहणं, स्यात्स्वाध्यायः पुनर्नपैः । औपवस्त्रं तूपवासैः, कृच्छ्रे सान्तवनादिकम् ॥ ८४२ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org