________________
अभिधानचिंतामणौ मयंकाण्डः ३ ११५
प्रायः सन्न्यास्यनशने, नियमः पृण्यक व्रतम् । चरित्रं चरितीचारौ, नारित्रंचरणे अपि ॥८४३॥ वृत्तं शोलं च मनोध्वंसि जप्येऽघमर्षणम् । समास्तु पादग्रहणोभिवादनोपसङ्ग्रहाः ॥४४॥ उपवीत यज्ञसूत्र, प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन् , निवीत कण्ठलम्बितम् ।।८४५॥ प्राचेतसस्नु वाल्मीकीवल्मोकुशिनौ कविः ।। मत्रावरुणवाल्मीको, वेदव्यासस्तु माठ ॥८४६॥ द्वैपायनैः पराशर्य:, कानीनो बादरायणः । च्यासोऽस्याम्बा सत्यवती, वासवी गन्धकालिका॥८४ ॥ योजनगन्धों दाशेयी, शालङ्कायनां च सा । जामदग्न्यस्तु रामः स्याद् , भार्गवो रेणुकासुतः।।८४८॥ नारदैस्तु देवब्रह्मा, पिशुनै: कलिकारकः । वशिष्ठोऽरुन्धतीजानिरक्षमाली त्वरुन्धती ॥४९॥ शिकुयाना गाधेयो, विश्वामित्रश्च कौशिकः । शारणिस्तु दुर्वासाः, शतानन्दस्तु गौतमः ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org