________________
अभिधानचिंतामणौ मर्यकाण्डः ३ ११३
ऋक् समीधेनी धाय्यों च, समिदाधीयते यया । समिदिन्धनमधे तर्पणैधार्सि भस्मै तु ॥२७॥ स्याद् भूतिर्भरित रक्षा, क्षार पात्रं स्वादिकम् । त्रुः सुगंऽधरा सोन्जुईः पुनरुत्तरा ॥२८॥ ध्रुवा तु सर्वज्ञार्थ, यस्यामाज्यं निधीयते । योऽभिमाग निहन्येन, स स्यात्पशुरुषाकृतः ॥८२९॥ परम्परा शमन (शसन), प्रोक्षणं च मखे ३धः। हिंसा कर्माभिचारः, स्याद्यज्ञाई तु यज्ञियम् ॥८३०॥ हविः सान्नाय्यममिक्षी, शृतोष्णक्षीरगं दधि । क्षीरशरः पयस्यों च, तन्मस्तुनि तु वाजिनम् ॥८३१॥ हश्यं सुरेभ्यो दातयं, पितृभ्यः कव्यमोदनम् । भाज्ये तु दधिसंयुक्ते, पदान्य पृषातकः ॥८३२॥ दध्ना तु मधुमंयुक्तं, मधुपर्क महोदयः । इक्लिी तु होमकुण्डं, हव्यशक: पुनश्चः ॥८३३॥ अमृतं यज्ञशेष स्याद् , विसो भुक्तशेषके । बज्ञान्तोऽवभूयः पूर्त, वाप्यादीष्टं मखक्रिया ॥८३४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org