________________
अमिधानचिंतामणौ मयेकाण्डः ३ १०९
नासीरं त्वग्रयाने स्यादवमर्दस्तु पीडनम् । प्रपातस्त्वभ्यवस्कन्दी, धोट्यभ्यासादनं च सः ।।८००॥ तद्रात्रौ सौप्तिकं वीराशंसनं त्वाजिभीष्मभूः । नियुद्धभूरक्षवाटो, मोहो मूज़ च कश्मलमे ॥८०१॥ वृत्ते भाविनि वा युद्ध, पानं स्याद्वीरपाणकम् । पलायनेमपयानं, सन्द्रावैद्रविद्रोः ॥८०२॥ अपक्रमः समुत्प्रेभ्यो, द्रावोऽय विजयो नयः ।। पराजयो रणे मङ्गो, डमरं डिम्बैविप्लवौ ॥३॥ वैरनिर्यातन वैरशुद्धि प्रतिक्रियाँ । बलात्कारस्तु प्रस, हठोऽथ स्खलित छलमै ॥४॥ ___०१ “ छलं तु स्खलिते व्याजे ” इति महेश्वरः । स्खलित परस्य वदतः स्वाभिमतार्थान्तरविकल्पोपपादनेन वचनविधातः । यथा कूपो नदोदक इति षड्दर्शनम् । वादिना
पो नवोदक इति कथायां नवीनार्थवाचकतया नवशब्दप्रयोगे इते छलवादी नवसङ्ख्यामारोप्य दषयति-कुत एक एव कूपो नवसङ्ख्योदक इति । मतिभ्रंशादिकं वा, यच्चाणक्यः-" किं करोति नरः प्राज्ञः, शूरो वाऽथ सुपण्डितः ? । देवो यस्य च्छला. न्वेषी, करोति विकलाः कियाः ॥ १ ॥ "
Jain Education International For Private & Personal Use Only
www.jainelibrary.org