________________
११० अभिधानचिंतामणी मत्यैकाण्डः ३
परा - पर्य- मितो भूतो, तो मग्नेः पतिः । पायितेनु नष्टेः स्याद् गृहीतदिकै तिरोहितैः ॥ ८०९ ॥
जितार्हो जितकांशी, प्रस्कन्नपतितौ ममौ ।
3
चारे: कारी गुप्तौ चन्द्यों, ग्रहः प्रोक्तो प्रः ॥ ८०६ ॥
चातुर्वर्ण्य द्विनक्षत्रवैश्यशूद्रा नृणां भिदः । rait गृहस्थ भिक्षुरिति क्रमशत् ||८०७||
चत्वार आश्रमस्त्र, वर्णी स्वाद्ब्रह्मचारिणि । ज्येष्ठाश्रेमी गृहमेवी, गृहस्थैः स्नातको गृही ॥ ८०८॥
3
वैखानसो वानप्रस्थो, भिक्षुः सन्न्यासको यतिः । कर्म्मन्दी रक्तवपर्ने, परिव्राजकतापसौ
॥८०९॥
१०
पाराशरी पारिकाङ्क्षी, मस्करी पारिरक्षकै: । स्थाण्डिलः स्थण्डिलशायी, य: शेने स्थण्डिले व्रतात् ॥
तपः क्लेश सेहो दान्तेः शान्तः श्रान्तो जितेन्द्रियः ।
अवदानं कर्म शुद्धं, ब्राह्मणैस्तु त्रयीमुखैः
॥ ८११ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org