________________
१०८ अभिधानचिंतामणौ मत्यकाण्डः ३ वैतालिका बोधकरी, अधिकाः सौखसुप्तिकाः । धाण्टिकोश्चाक्रिकोः सूतो, बन्दी मङ्गलपाठकः ॥७९४॥ मागधों मगधैः संशप्तको युद्धानिवर्तिनः ।। नग्नैः स्तुतित्रतेस्तस्य, ग्रन्थो भोगावली भवेत् ॥७९५॥ प्राणः स्थामै तरः पराक्रमवलेद्युम्नानि शौर्योजसी, शुष्मं शुष्मं च शैक्तिरजपहसी युद्ध तु सायं कलिः। समार्मोहसम्महासमराजन्यं युदोयोधनं संस्फोटः कलहो मृङ प्रहरैग संथद्रणों विग्रहः ॥७९६ ॥
द्वन्द्व समाधीतसमाहानि, सम्पतिसमें ईममित्याती। आस्कन्दनोऽऽनिधनान्यनी -
मभ्यागमा प्रविदारणं च समुदायः समुदयो, राटि समितिसङ्गग। अभ्यामई: सम्परायः, समीक साम्परायिकम् ॥७९८॥ आनन्दः संयुग चाथ, नियुद्धं तमुजोद्भवम् । ‘पटहडिम्बरी तुल्यौ, तुमुल रणसङ्कुलम् ॥७९९॥
॥७९७॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org