________________
अभिधानचिंतामणौ मत्यकाण्डः ३ १०७
माली सोमरे शस्य, शङ्को शुरले त्रिशीर्षकम् । शक्तिपट्टिशंदुस्फोटचक्राद्याः शस्त्रजातयः ॥७८७॥ खुरली तु श्रमो योग्यौऽभ्यासस्तद्भः खलुरिको । सर्वामिला: सधः, सर्वसन्नहनं समाः ॥७८८॥ लोहाभिमारो दशम्या, विधिर्नीराजनात्परः । प्रस्थान गमनं व्रज्योऽभिनि- प्रयाणकम् ॥७८९॥ यात्राऽभिषेणेनं तु स्यात् , सेनयाऽभिगमो रिपौ । स्यास्नुहृदूलमासाः, प्रचक्रं चलितं बलम् ॥७९०॥ प्रसारस्तु प्रसरणं, तृणकाष्ठादिहेतवे । अभिक्रपो रणे यानमभीतस्य रिपून् प्रति ॥७९१।। अभ्यमियोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरि जन् । स्थादुरस्वानुरसिले, ऊर्मस्यूजस्वलौ समौ ॥७९२॥ युगीनो रणे साधुनेंती निष्णुश्च जिस्वः ।। यो यः शक्यत जेतुं, जेयो जेतव्यमात्रके ॥७९३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org