________________
१०६ अभिधानचिंतामणौ मयंकाण्डः ३ पक्षो वाजः पत्रणा तन्न्यासः पृङ्खस्तै कती । तूणो निषङ्गस्तूणीरे, उपास शराश्रयः ॥७८१॥
शरधिः कलापोऽप्यथ चन्द्रहास, करवाले निस्त्रिंशैकृपाएँखड्गाः । तरवारिकौक्षेपक मण्डलानी,
असिष्टिरीष्टी त्सहरस्य मुष्टिः ॥७८२।। प्रत्याकारः परीवारैः, कोशैः खड्गविधानकम् । अडुन फलक चम्म, खेटकावरणेस् ॥८॥ अस्य मुष्टिस्तु संग्राहै:, क्षुरी छुरी कृपाणिका । शस्त्रयसेधेनूपुत्र्यौ च, पत्रपालस्तु साऽऽयता ॥७८४॥ दण्डो यष्टिश्च लगुडः, स्यादिली करालिको । मिन्दिगळ सूर्गः कुन्त, प्रासोऽथ द्रुषणा घनः ॥७८५॥ मुद्गरैः स्यात्कुठारस्तु, पाशुः पशुपर्श्वधौ । परश्वधैः स्वधितिश्च, परिषैः परिघातनः ॥७ ॥
"
..
Jain Education International For Private & Personal Use Only
www.jainelibrary.org