________________
अभिधानचिंतामणौ मयंकाण्डः । १०१ कटक ध्वजिना तन्त्र, दण्डोऽनीकं पनाकिनी । वरूथिनी चमूश्चक्र, स्कन्धावांरोऽस्य तु स्थितिः ॥७४६॥ शिविर रचना तु स्यात्, व्यूहो दण्डादिको युधि । प्रत्यासारो व्यूहपाणिः, सैन्यपृष्ठे प्रतिग्रहः ॥७४७॥ एकेमैकरथाख्यश्वाः, पत्तिः पञ्चपदातिका । सेनौ सेनामुख गुल्मो, वाहिनी पृतना चर्मूः ॥७४८॥ अनीकिनां च पत्तेः स्यादिमाद्यैत्रिगुणैः क्रमात् । दशौनीकिन्योऽक्षौहिणी, सज्जन तुपरक्षणम् ॥७४९॥ वैजयन्ती पुनः केतुः, पताको केतनं ध्वजैः । भस्योच्चूलांबचूलोख्यावूर्द्धाधोमुखकूर्चकौ ॥७५०॥ गो वानी रथैः पत्तिः, सेनाङ्गं स्याञ्चतुर्विधम् । गुद्धार्थे चक्रवद्याने, शतजैः स्यन्दनो ग्यः ॥७५१॥
.. यदाहुः-" पत्ती १ सेणा २ सेणामुहञ्च ३ गुम्मच • बाहिनी र ५ । पियणा ६ चम् . भनीगिणि . दशणिगिया अक्खोहिणी होइ ९। तथा च स्यात्सेनाऽक्षौहिणी नाम, सागाटेकडिकैजेः ११८७.। रथे ११८७० चैम्बो हयैलिम्नेः ६५६१९, पबध्नैव पदातिभिः १०४३५०॥१॥” इति
Jain Education International For Private & Personal Use Only
www.jainelibrary.org