________________
१०० अभिधानचितामणौ मयंकाण्डः ३ यत्कोशदण्डनं तेजः, स प्रमाः प्रतापवेत् । मिया धर्मार्थकामैश्च, परीक्षा या तु सोपधौ ॥७४०॥ तन्मन्त्रायषडक्षीणं, यत्तृतीयाद्यगोचरः । रहस्यालोचनं मन्त्रो, रहेश्छन्न पहा ॥७४१॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्य न्यायस्तु, देशरूपं समञ्जमम ॥७४२॥ कल्पो षौ नयो न्याय्यं, तूचितं युक्तसांगते । लम्यं प्राप्तं मनमानामिनीतोपैथिकानि च ॥७३॥ प्रक्रियो त्वधिकोगेऽय, मादी धारणी स्थितिः।। संस्थाऽपराधैस्तु मन्तुर्थलीक विप्रियोगसी ॥७४४॥ बलिः करो भागधेयो, द्विपाद्यो द्विगुणो दमः । वाहिनी पृतनों सेना, बलं सैन्यमनीकिनी ॥७४९॥ __०१ मंत्र: पम्वाङ्गः यत्कौटिल्य माह-" कर्मणामारंभोपायः १ पुरुषाव्यसंपत् १ देशकालविभागः ३ विनिपात
प्रतीकारः ४ कार्यसिद्धिश्वति ५ पम्चारगानि "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org