________________
१३
अभिधानधितामणौ मर्त्यकाण्डः ३ ९९ सन्धिविग्रहयानान्यासनद्वैधाश्रया अपि । षड् गुणाः शक्तयस्तिस्रः, प्रभुत्वोत्साहमन्त्रजाः ॥७३५॥ मामदाभेददण्डा, उपायो: साम सान्त्वनम् । उपजापः पुनर्भेदो, दण्डः स्यात् साहस दमः ॥७३६॥ गम्भूतं ढौकने लञ्चोत्कोचः कौशलिकाभिषे । पाञ्चारः प्रदानं दोहारौं ग्राह्मायने अपि ॥ ७३७ ॥ योपेक्षेन्द्रजालान, क्षुद्रोपाया इमे त्रयः । गैयाऽक्षाः स्त्रियः पानं, वाक्पारुष्यार्थदूषणे ॥७३८॥ पडपारुष्यमित्येतद्धेयं व्यसनसप्तकम् । रुपं विक्रमः शौर्य, शौण्डीयं च पराक्रमः ॥७३९॥
११ १२
०१ माया रूपपरावर्तनादिका, उपेक्षाऽवधारणम् , इंद्रजाल यहस्तप्रयोगादिना असंभववस्तुदर्शनम् , एषां द्वन्धः क्षुद्रा अल्पा FRI.अक्षा:-पाशकाः तैरुपलक्षितं यूतं शेय, पानं मद्यादेः, सामव्यं कर्कशवचनं, अर्थस्य दूषणं, तचतुर्बा-अदानं १ आदानं 'विनाशः ३ परित्यागश्च ४ .
Jain Education International For Private & Personal Use Only
www.jainelibrary.org