________________
१०२ अभिधानचिंतामणौ मयंकाण्डः ३
स क्रीडार्थः पुष्परथो, देवार्थस्तु मरुद्रथैः । योग्याग्थो वैनयिकोऽध्वरथैः पारियानिकैः ॥७५२॥ कीरथैः प्रवहणं, डयन स्थगर्भः । अन शकटोऽथै स्याद्न्त्री कम्मलिवाह्यकर्म ।।७५३॥ अथ काम्बलेवास्त्रोद्यास्तैस्तैः परिवृते रथे । स पाण्डुकम्बलीयः स्यात् , संवीतः पाण्डुकम्पलैः ॥७१४॥ स तु द्वैपो वैयाघ्रश्चै, यो वृतो द्वीपिचर्मणा । रथाङ्गं रथपादोऽरि, चक्रं धारी पुन: प्रधिः ॥७५५॥ नेमिरक्षाग्रकीले त्वण्याणी, नाभिस्तु पिण्डिको । युगन्धरं कूबर स्यात् , युगंमीशान्तबन्धनम् ॥७५६। युगेकीलकस्तु शम्याः, प्रासङ्गस्तु युगान्तरम् । अनुकर्षो दावधस्थ, धूर्वी यानमुख च धूः ॥७१७॥ रथगुप्तिस्तु वरूथो, स्थाङ्गानि स्वपस्करीः । शिविकी याप्ययानेऽय, दोलो प्रेडोदिका भवेत् ।।७५८॥ - ०१ दशगुणा अनीकिनी इत्यर्थः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org