________________
( ६२५ ) स्वों लोकःj स्वों लोकः सहस्रावीने वा इतः स्वर्गो लोकः । ऐ० २ । १७ ॥ , चतुश्चत्वारिशदाश्वीनानि सरस्वत्या विनशनात् प्लक्षः
प्रास्रवणस्तावदितः स्वर्गो लोकः सरस्वतीसम्मितेनाध्वना स्वर्ग लोकं यन्ति । तां० २५ । १० । १६॥ अलम्मितः ( =अपरिमितः) ह्यसौ ( स्वर्गो) लोकः। तां०६।८।१४ ॥ अपरिमितो वै स्वर्गों लोकः । ऐ० ६ । २३ । गो० उ० ६ । ५॥ तै० ३। ८ । ६।२। अनन्तो ऽसौ ( स्वर्गः ) लोकः। तां० १७ । १२॥ ३॥ साम्राज्यं वै स्वनी लोकः । तां०४१६ । २४ ॥ स्वर्गो लोकः सरस्वान् । तां० १६ । ५ । १५ ॥ स्तोमा वै परमाः स्वर्गा लोकाः । ऐ० ४ । १८ ॥ स्तोमा वै त्रयः स्वर्गा लोकाः । ऐ० ४ । १८ ॥ स्वों वै लोकः सूर्यो ज्योतिरुत्तमम् (यजु. २० । २१)। श० १२।६।२।८॥ एष ( आदित्यः) स्वर्गों लोकः । ते० ३। ८ । १०॥ ३ ॥ ३।८।१७।२॥३।८।२०।२॥ अहः स्वर्गः । श० १३ । २। १ । ६ ॥ अहवै स्वर्गों लोकः । ऐ०५।२४ ॥ स्वर्गों वै लोको बध्नस्य विष्टपम् । ऐ०४॥४॥ स्वर्गों वै लोको नाकः ( यजु० १२ । २ ॥)। श०६। ३।३।१४ ॥६। ७ । २।४॥ दिशो वै स नाकः स्वर्गो लोकः । श० ८ । ६ । १ । ४॥ स्वर्गो हि लोको दिशः । श०८।१।२।४॥ खो वे लोकः सधस्थः ( यजु० १८ । ५९) । श०९।
अथ यत्परं भाः ( सूर्यास्य) प्रजापतिर्वा स वर्गों व लोकः । श० १।९।३।१०॥ सुवर्गो वै लोको बृहद्भाः । ते० ३।३।७।९॥ सुवों पै लोको महः । तै०३।८।१८।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org