________________
[स्वर्गो लोकः ( ६२४ ) स्वरसामानः प्रजापतिः स्वरसामानः। कौ० २४ । ४, ५, ९ ॥
इमे वै लोकाः स्वरसामानः । ऐ०४ । १९॥ स्वो वै लोकः स्वरसाम । कौ०१२ । ५ ॥ आपः स्वरसामानः । कौ०२४।४॥' अथ यत् स्वरसान उपयन्ति । अप एव देवतां यजन्ते । श० १२ । १।३। १३ ।। प्राणाः स्वरसामानः । तां० २४ । १४।४ ॥ २५ । १।८॥ त्रयः स्वरसामानो विश्वजिन्महाव्रतश्चातिरात्रश्च । १०
३ | १२॥ स्वराट् ( यजु० १३ । २४ ) असौ वै ( यु-) लोकः स्वराट् । श० ७ ।
४१२ । २२ ॥ ,, स्वराड्वैतच्छन्दो यत्किञ्च चतुस्त्रिशदक्षरम् । कौ० १७॥१॥ ,, सो ऽश्वमेधेनेष्ट्वा स्वराडिति नामाधत्त । गो० पू० ५। ८ ॥ स्वरुः एतस्माद् (यूपात् ) वाऽ एषो (शकलः ) ऽपछिद्यते तस्यै
तत्स्वमेवारुर्भवति तस्मात्स्वरुर्नाम | श०३।७। १ । २४ ।। स्वर्गो लोकः उपरीव सुवर्गो लोकः । ते० ३ ।२ । १ । ५ ॥ ३ । २।
२।६॥३।२।३।१२॥ , परोवा अस्माल्लोकात्स्वर्गो लोकः। ऐ० ६ । २०॥ गो० उ०
सदिव हि सुवर्गों लोकः । तै०१।६।३।६॥ सकृद्धीतो ऽसौ (स्वर्गः) पराङ् लोकः। तां०६।८।१५॥ पराङ् हीतो ऽसौ (स्वर्गः ) लोकः । तां० ९ । ८ । ६ ॥ पराङिव वै स्वर्गों लोकः । श०१३ । १।३।३॥ प्रतिकूलभिव हीतः स्वर्गो लोकः । तां० ६ । ७ । १०॥ एकविशो वा इतः स्वर्गों लोकः । ते० ३।१२।५।७॥ सहस्रसमितो वै स्वर्गों लोकः । श० १३ । १।३।१॥ सहस्त्रसम्मितः सुवर्गो लोकः। तै०३ । ९।४।६॥३। १२ । ५ ॥८॥ याबद्वै सहस्रनाव उत्तराधरा इत्याहुस्तावदस्मात् लोकात् स्वर्गों लोक इति तस्मादाहुः सहस्रयाजी वा इमान् लो. कान् प्राप्नोति । तां० १६ । ८ । ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org