________________
[ सौमित्रम् ( ६१६ ) सौत्रामणी तस्मादेष ब्राह्मणयश एव यत्लौत्रामणी । श० १२ । ९ ।
सुरावान्वाऽ एष बर्हिषद्यशो यत्सौत्रामणी । श० १२ । ८।१ । २॥ सोमो वै सौत्रामणी । श० १२ । ७ । २।१२॥ पवित्रं वै सौत्रामणी । श० १२ । ८ । १ । ८ ॥ स यो भ्रातृव्यवान्त्स्यात्स सौत्रामण्या यजेत । श० १२ ।
सौपर्णम् (साम ) यज्ञो वै देवेभ्यो ऽपाकामस सुपर्ण रूपं कृत्वा
चरत्तं देवा एतैः सामभिरारभन्ता यज्ञ इव वा एष यच्छन्दोमा यज्ञस्यैवैष आरम्भः । तां० १४ । ३ । १० ॥ सौपर्ण भवति स्वर्गस्य लोकस्य समष्टयै । तां० १४ ।
३।९॥ सौभरम् (साम) ताः (प्रजाः) अब्रुवन् सुभृतन्नो ऽभारिति
तस्मात्सौभरम् । तां०८।८।१६॥ बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत्तस्य तेजः परापतत्त. सौभरमभवत् । तां ८1८ ९॥
बृहतो ह्येतत्तेजो यत्सौभरम् । तां. ८ । ८ । १०॥ , सौभरं भवति बृहतस्तेजः । तां० १२ । १२ । ७॥ , यः स्वर्गकामः स्याद्यः प्रतिष्ठाकामः सौभरेण स्तुवीत
प्र स्वर्ग लोकं जानाति प्रतितिष्ठति । तां०८।८ । १३ ॥ यो वृष्टिकामः स्याद्यो ऽन्नाद्यकामो यः स्वर्गकामः सौभ
रेण स्तुवीत । तां०८।८।१८॥ . सर्वे वै कामाः ( सर्वकामसाधर्म ) सौभरम् । तां० ८।
८॥२०॥ सौमित्रम् ( साम ) सुमित्रः सन् क्रूरमकरित्येनं ( कुत्सं ) वागभ्यव.
दत्त शुगार्थत्स तपो ऽतप्यत स एतत्सौमित्रमपश्यत्तन शुचमपाहताप शुचः हते सौमित्रेण तुष्टुवानः । तां.
१३ । ६।१०॥ , तद्वाव तौ ( इन्द्रश्च सुमित्रः कुत्सश्च)तीकामयेतां काम
सनि साम सौमित्रं काममेवैतेनावरुन्धे । तां० १३ । ६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org