________________
। ६१५ )
सौत्रामणी सोमः रयि सोमो रयिपतिर्दधातु । तै०२ । ८।१।६ ॥ ', वैराजः सोमः । कौ०९ : ६ ॥ श० ३ । ३।२। १७ ॥ ३ । ९ ।
सोमक्रयणी (गौः ) सा या बभ्रुः पिङ्गाक्षी (गौः) सा सोमक्रयणी ।
श०३।३।१।१४॥ ,, वाग्वै सोमक्रयणी निदानेन । श०३।२।४।१०, १५ ॥ सोमपीथः इन्द्रियं सोमपीथः । तै० १ ३ । १० । २॥ सोमयागः संवत्सरे संवत्सरे सोमयाजी ( अश्नाति) ! श० १०।१ ।
५।४॥
(सुत्याशब्दमपि पश्यत) सोमराज्ञी या ओषधीः सोमराशीः । मं० २ । ८ । ३, ४ ॥ सोमवामी स यो वाऽ अलं भूत्यै सन्भूतिं न प्राप्नोति यो वालं पशुभ्यः
सन्पशून विन्दते स सोमवामी । श० १२।७।२।२॥ सोमसाम यथा वा इमा अन्या ओषधय एव सोम आसीत् स
तपो ऽतप्यत स एतत्सामापश्यत्तेन राज्यमाधिपत्यमगच्छद्यशो ऽभवद्राज्यमाधिपत्यङ्गच्छतेि यशो भवति सोम
साम्ना तुष्टुवानः। तां०१२ । ३।९॥ सोमो ऽजनः (यजु० ११ । ४३) स हैष सोमो ऽजस्रो यद्गौः । श०७।
५।२।१६ ॥ सौत्रामणी तावश्विनौ च सरस्वती.च । इन्द्रियं वीर्य नमुचेराहत्य
तदस्मिन्पुनरदधुस्तं पाप्मनो ऽत्रायन्त सुत्रातं बतैनं पाप्मनो ऽत्रास्महीति तद्वाव सौत्रामण्य भवत्तत्सौत्रामण्यै सौत्रामणीत्वम् । श० १२ । ७ । १ । १४ ॥ ते देवा अग्रुवन् । सुत्रातं बतैनमत्रासतामिति तम्मात्सौ. त्रामणी नाम | श०५।५।४।१२। ऐन्द्रो वा एष यज्ञक्रतुर्यत् सौत्रामणी। कौ० १६ । १० ॥
गो० उ०५।७॥ ., ऐन्द्रो वाऽ एष यज्ञो यत्सौत्रामणी । श. १२।८।२ २४॥ , उभय सौत्रामणीष्टिश्च पशुबन्धश्च । श० १२। ७।२।
, देवस्थो वाऽ एषेष्टियत्सौत्रामणी । श०५। ५ । ४ । १४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org