________________
[ शरद
( ५४० ) कुर्वीत । गो० पू०१॥ ११ ॥ शमनीचामेढ़ाणां स्तोमः अथैष शमनीचामेदाणा स्तोमो ये ज्येष्ठाः
सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन् ।
तां०१७।४।१॥ शमिता अध्रिगुश्चापापश्च । उभौ देवानाथ शमितारौ। तै० ३।६।
६।४॥ , मृत्युस्तदभवद्धाता । शमितोग्रा विशां पतिः । तै० ३ । १२ ।
मृत्युः शमिता । तां० २५ । १८ । ४ ॥ शमी ( वृक्षः ) प्रजापतिरग्निमसृजत सो ऽबिभेत्प्र माधक्ष्यतीति त
शम्याशमयत् । तच्छम्यै शमित्वम् । तै० १।१ । ३ । ११ ॥ , तद्यदेत शम्याशमयंस्तस्माच्छमी । श०९।२ । ३ । ३७ ॥ ,, शमीमयं ( शङ्क) उत्तरतः, शं मे ऽसदिति । श० १३ । ८ ।
४।१॥ , शं वै प्रजापतिः प्रजाभ्यः शमीपलाशैरकुरुत । श० २।५।
२। १२॥ ,, ययाते सृष्टस्याग्नेः। हेतिमशमयत्प्रजापतिः। तामिमामप्रदाहाय
शमी शान्त्यै हराम्यहम् । तै० १ । २ । १ । ६-७॥ शम्भूर न्दः ( यजु० १५ । ४ ) द्यौर्वै शम्भूश्छन्दः । श० ८।५।२३॥ शम्या जिह्वव शम्या । श० १।२ । १ । १७ ॥ शरः अथ (इन्द्रः) यत्र ( वज्र) प्राहरत्तच्छकलो ऽशीर्य्यत स
पतित्वा शरो ऽभवत्तस्माच्छरो नाम यदशीर्यत । श०१।
२।४।१॥ , वनो वै शरः । श० ३ । १ । ३ । १३ ॥ ३।२।१ । १३ । शरद् ( ऋतुः ) शरद्वै बहिरिति हि शरदर्हिया इमा ओषधयो ग्रीष्म
हेमन्ताभ्यां नित्यक्ता भवन्ति ता वर्षा वर्द्धन्ते ताः शरदि बर्हिषो रूपं प्रस्तीर्णाः शेरे तस्माच्छरदर्हिः । श० १ । ५ । ३।१२॥ बहिर्यजति शरदमेव शरदि हि बर्हिष्ठा ओषधयो भवन्ति । कौ० ३।४॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org