________________
( ५३९ )
शम् शतभिषक (नक्षत्रम् ) यच्छतमभिषज्यन् । तच्छतभिषक् । तै०१।
५।२।९॥ क्षत्रस्य राजा वरुणो ऽधिराजः। नक्षत्राणां शतभिषग्वसिष्ठः। तै० ३।१।२॥ ७॥ इन्द्रस्य (वरुणस्येति सायणः) शतभिषक् । तै०१।५।
पातम् एषा वाव यज्ञस्य मात्रा यच्छतम् । तां० २० । १५ । १२ ॥ शतरुद्रीयम् तद्यदेत शतशीर्षाण रुद्रमेतेनाशमयंस्तस्माच्छत
शीर्षरुद्रशमनीय शतशीर्षरुद्रशमनीय ह वै तच्छत. रुद्रियमित्याचक्षते परोऽक्षम् । श० ९ । १ । १।७॥ ते ( देवाः)ऽब्रुवन् । अन्नमस्मै (रुद्राय ) सम्भराम ते नैन शमयामेति तस्माऽ एतदन्न समभरज्छान्तदेवत्यं तेनैनमशमयंस्तद्यदेतं देवमेतेनाशमयंस्तस्माच्छान्तदेवत्यर्थ शान्तदेवत्य ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षम् । श०९।१।१।२॥ त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । ते०३ । ११ ।
९।९॥ , अहोरात्रे (संवत्सरस्य ) शतरुद्रीयम् । तै० ३ । ११ ।
१०।३॥ शबलः महर्वै शबलो रात्रिः श्यामः ( अथर्ववेदे, कां०८, सू० १,
मं०९:-श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथि
रक्षी श्वानो......)। कौ०२।९॥ शबली वाग्वै शबली (="कामधेनुः" इति सायणः । वाल्मीकीयरा.
मायणे बालकाण्डे ५३ । १:--एवमुक्ता वसिष्ठेन शबला शत्रुसूदन । विदधे कामधुक्कामान्यस्य यस्यप्सितं यथा ॥) तस्यास्त्रिरात्रो वत्सस्त्रिरात्रो वा एतां प्रदापयति ॥ तद्य एवं वेद तस्मा एषा ऽप्रत्ता दुग्धे ('विश्वरूपी' पृश्निः' 'विराट'
इत्येतानपि शम्दान् पश्यत )। तां० २१ । ३।१-२॥ शम् ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः ( वृधदादिभ्यः पंचमहा- व्यारतिभ्यः) शमित्यूर्वमक्षरमुदकामत्स य इच्छेत्सर्वाभि
रेताभिरावद्भिश्च परावद्भिश्च कुर्वीयेत्येतयैव तन्महाव्याहत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org