________________
विष्णुः] विष्णुः यशो वै वैष्णुवारुणः। कौ० १६ । ८ ॥ ,, यो विष्णुः । श. १।६।३।९॥ तां०१३।३।२॥ गो०
उ०६ । ७॥ , विष्णवे हि गृह्णाति यो यज्ञाय (हविः) गृह्णाति। श०३।४।१.१४॥ ,, अथेमं विष्णुं यज्ञं श्रेधा व्यभजन्त । वसवः प्रातःसवन
रुद्रा माध्यन्दिन सवनमादित्यास्तृतीयसवनम् । श०१४ ।
१।१॥ १५ ॥ , (आदित्यः)स यः स विष्णुर्यज्ञः स । स यः स यशो ऽसौ स
आदित्यः । श० १४ । १ । १।६॥ ,, स उ एव मखः स विष्णुः । श० १४ । १।१।१३ ॥ ,, (प्रजापतिः) यजुभ्यो ऽधि विष्णुं ( असृजत )। तद्विष्णुं यश
आर्छत् । तं (विष्णु) आलभत । विष्णोरध्योषधीरसृजत ।
तै० २।३।२।४॥ , यजूषि विष्णुः (स्वभागरूपेणाभजत)। श०४।६।७।३॥ , यो वै विष्णुः सोमः सः । श०३।३।४।२१॥ ३॥ ६ ॥ ३॥ १९ ॥ " जुष्टा विष्णव इति । जुष्टा सोमायेत्येवैतदाह (विष्णुः लोमः)
। श०३।२।४ । १२॥ , यत्तदन्नमेष स विष्णुर्देवता । श० ७।५।१ । २१ ॥ ,, वीर्य विष्णुः । तै० १॥ ७ ॥ २ ॥ २ ॥ , प्रादेशमात्रोवैगर्भो विष्णुः। श०६।५।२।८॥६।६।२।१२॥
७।५।१ । १४ ॥ आग्निर्वाऽ अहः सोमो रात्रिरथ यदन्तरेण ( अह्नो रात्रेश्च यो ऽन्तरालः कालः) तद्विष्णुः । श०३।४।४।१५ ॥ यदह दीक्षते तद्विष्णुर्भवति । श० ३।२।१। १७ ॥ विष्णुः सर्वा देवताः । ऐ०१।१॥
तस्मादाहुर्विष्णुवाना श्रेष्ठ इति । श० १४ । १।१।५॥ , अग्निर्वे देवानामवमो विष्णुः परमः । ऐ० १ ॥ १॥ , अन्तो विष्णुदैवतानाम् । तां० २१ । ४ । ६॥ ,, अग्नि देवानामवरायो विष्णुः परायः । कौ० ७ ॥१॥ , अग्निर्वे यज्ञस्यावरार्यो विष्णुः परायः । श०५।२।३।६॥ , एते चै यस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च । ऐ०१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org