________________
[विष्णुः
( ५१८ ) विश्वे देवाः विश्वे त्वा देवा उत्तरतो ऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा।
तै०२।७।१५। ५॥ विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भन्यः स्वाहा । श०५।
२।४।५॥ विषम् यवमात्रं वै वियस्य न हिनस्ति । गो० उ० १ ॥ ३ ॥ विषुवान् देवलोको वा एष यद्विषुवान् । ता० ४।६।२॥
विषुवान्यै पश्चममहः । तां० १३ । ४ । १६ ॥ १३ । ५॥१०॥ ... आत्मा वा एष संवत्सरस्य यहि षुवान् । तां०४।७।१॥
आत्मा व संवत्सरस्य विषुवानङ्गानि मासाः । श० १२ । २।३।६॥ आत्मा वै सवत्सरस्य विषुवानङ्गानि पक्षौ (दक्षिणः पक्ष उत्तरः पक्षश्च ) । गो० पू०४।१८ ॥
एतच्छिरो यज्ञस्य यद्विषुवान् । कौ० २६ । १ ॥ , अथ यद्विषुवन्तमुपयन्ति । आदित्यमेव देवतां यजन्ते । श०
१२ । १ । ३ । १४॥ विष्टम्भः (यजु० १४ । ९) प्रजापति विष्टम्भः । श० ८।२।३ । १२॥ विष्टारपङ्क्तिश्छन्दः ( यजु० १५। ४ ) दिशो वै विष्टारपङ्क्तिश्छन्दः ।
श०८1५।२१४॥ विष्णुः तद्यदेवेदं क्रीतो विशतीव तदु हास्य (सोमस्य) वैष्णवं रूपम्।
कौ०८॥२॥ ,, यो वै विष्णुः स यज्ञः। श० ५।२।३।६ ॥ ,, विष्णुर्यज्ञः । गो० उ०१ । १२॥ तै०३।३।७।६॥ , विष्णुवै यज्ञः। ऐ०१।१५ ॥ ,, 'पवित्रे स्थो वैष्णव्यौ' ( यजु० १ । १३) इति यही वै विष्णुर्य
शिये स्थ इत्येवैतदाह । श०१।१।३।१॥ , (यजु० २२ । २०) यज्ञो वै विष्णुः । श०१३ । १। ८1॥ । यो वै विष्णुः । कौ० ४ । २॥ १८ । ८, १४॥ तां० २ । ६।१०॥
श० १।१२।१३॥ ३।२।१॥ ३९॥ गो० उ०४॥६॥
तै०१।२।। ., यशो वै विष्णु शिपिविष्टः । ता है । ७।१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org