________________
[ विश्वे देवाः
( ५१६ )
विश्वे देवाः प्राणा वै विश्वे देवाः ( यजु० ३८ | १५ ) | श० १४ । २ ।
२ । ३७ ॥
ऋतवो वै विश्वे देवाः (यजु० १२ । ६२ ) । श० ७ । १ ।
"
""
,
"
91
33
11
"
"3
33
13
11
ܕܕ
ܙ
99
"
१ | ४३ ॥
इन्द्राग्नी वै विश्वे देवाः । श० २ । ४. ४ । १३ ॥
इद्वाग्नी हि विश्वे देवाः । श० ३ । ९ । २ । १४ ॥
अथ यदेनं ( अग्निम् ) एकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपम् । ऐ० ३ | ४ ॥
श्रोत्रं विश्वे देवाः । श० ३ । २ । २ । १३ ॥
ता ( दिशः) उ एवं विश्वे देवाः । जै० उ०२।२ । ४ ॥ २ । ११ । ५ ।।
स (प्रजापतिः) विश्वान्देवानसृजत तान्दिक्षूपादधात् ! श० ६ : १ । २ । ९ ॥
'विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गि रस्वत् ( ध्रुवासि दिशोसि' यजु० ११ । ५८) इति दिशो हैतजुरेतद्वै विश्वे देवा वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषादिशो ऽदधुः । श० ६ | ५ | २ | ६ | विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत् (यजु० ११ । ६० ) | श० ६ । ५ । ३ । १० ॥ विश्वे देवा उपद्रवः । जै० उ० १ । ५८ । ९ ॥ वैश्वदेवो वै पूतभृत् । श० ४ । ४ । १ । १२ ॥
तस्य ( प्रजापतेः) विश्व देवाः पुत्राः । श० ६।३।१ । १७ ॥ वैश्वदेवो हि वैश्यः । तै०२ । ७ । २ । २ ॥
विडु विश्व देवाः । श० १० । ४ । १।९ 11
विशां विश्वे देवाः । श०१४ | ३ | ६ ॥ ३ । ९ । १ । १६ ॥ विशो वै विश्वे देवः १ ० ५ । ५ । १ । १० ॥ वेश्वदेव्यो वै प्रजाः । तै० १ । ६ । २ । ५ ॥ १ । ७ । १० १२|| तान् ( पशून् ) विश्वे देवाः सप्तदशेन स्तोमेन नाप्नुवन् । तै० २ । ७ । १४ । २ ॥
- पशवो वै वैश्वदेवम् ( शस्त्रम् ) । कौ० १६ । ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org