________________
( ५१५ ) विश्वे देवाः विश्वाची (अप्सराः नेदिः । यजु० १७ । ५९) विश्वाचीरभिचष्टे घृताची
रिति चश्चैतद्वेदीश्चाह । श०९।२।३ । १७ ॥ , (यजु० १५ । १८) वेदिरेव विश्वाची। श०८।६।१॥१९॥ विश्वानि धामानि ( यजु० ४ । ३४ ) अङ्गानि वै विश्वानि धामानि ।
श०३।३।४।१४॥ विश्वामित्रः विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै
मित्रं भवति य एवं वेद । ऐ०६१२०, २१ ॥ (यजु० १३ । ५७ ) श्रोनं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मे सर्वतो मित्रं भवति तस्माच्छ्रोत्रं विश्वामित्र ऋषिः । श० ८।१।२१६॥ तदन्नं वै विश्वम्प्राणो मित्रम् । जै० उ० ३ । ३ ! ६॥ वाग्वै विश्वामित्रः । कौ०१०। ५ ॥ १५ ॥ १ ॥ २६ । ३॥ जन्हुचीवन्तो (? ='जह्नोः पुत्रा ऋचीवन्नामाकाः' इति सायणः ) राष्ट्र आहिंसन्त स विश्वामित्रो जाह्नवो राजैतम् (चतूरात्रम् ) अपश्यत् स राष्ट्रमभवदराष्ट्रभितरे।
तां० २१ ॥ १२ ॥ २॥ विश्वायुः इयं (पृथिवी ) वै विश्वायुः । ० ३।२।३।७॥ विश्वा समानि ( यजु. १२ । १३) इमे वैलोका विश्वा सद्मानि । मा०
६।७।३।१०॥ वित्र देवाः एते वै सर्वे देवा यद्विश्वे देवाः । कौ०४॥ १४॥ ५॥२॥ . एते वै विश्वे देवा यत्सर्वे देवाः। गो० उ० १ ॥ २० ॥ . यदस्मिन्विश्वे देवा असीदस्तस्मात्सदो नाम तऽ उऽएवा
स्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्ति ! श.३।५।३। ५ ॥३।६।१।१॥ रश्मयो बस्य (सूर्यस्य ) विश्वे देवाः। श० ३।९।२।
तस्य (सूर्यस्य ) ये रश्मयस्ते विश्वे देवाः । ।०४।३। १।२६॥ एते वै विश्वे देवा रश्मयः । श०२।३।१।७॥ पते वै रक्ष्मयो विश्वे देवाः०१३।४।४।६॥
, ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org