________________
( ५१३ ) विश्वरूपः ] विश्वजित् स कृत्स्नो विश्वजिद्यो ऽतिरात्रः । को० २५ । १४ ॥
, चक्रीवान्वः एष (विश्वजित् यज्ञः कामाय । तां०१६। १५॥४॥ विश्वज्योतिः ( उक्थ्यः साहस्त्र एकाहः) पशवो वा उक्थानि पशवो
विश्वं ज्योतिर्विश्व एव ज्योती पशुषु प्रतितिष्ठति । तांक १६।१०।२॥ ( इष्टका ) एता ह्येव देवताः ( अग्निः, वायुः, आदित्यः) विश्वं ज्योतिः । श०६।३।३।४।६।५।३।३॥
अग्निवै प्रथमा विश्वज्योतिः। श०७।४।२।२५ ॥ वायुर्वं मध्यमा विश्वज्योतिः । श० ८।३।२।१ ॥ प्राणो वै विश्वज्योतिः। श० ७॥ ४ । २ । २८ ॥ ८ । ३ । २।४॥ ८। ७।१।२२ ॥ प्रजा वै विश्वज्योतिः। श०७।४।२। २६ ॥ ८।३।
प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः। श०६।
। कीकसा विश्वज्योतिः। श० ७।५।१३५ ॥ विश्वधायाः ( यजु० १३ । १८ ) (पृथिवी) अस्या, हीद सर्व
हितम् । श०७।४।२।७॥ , वृष्टिवै विश्वधायाः। तै०३।२।३।२॥ विश्वप्रीः ( अनुवाकः ) सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ।
तै०३। ११ । ९ । ९॥ विश्वम् यद्वै विश्व सर्व तत् । श० ३ । १ । २॥ ११ ॥
, तदनं वै विश्वम्प्राणो मित्रम् । जै० उ०३।३।६॥ विश्वरूपः त्वष्टुर्ह वै पुत्रः । त्रिशीर्षा षडक्ष आस तस्य त्रीण्येव मुखा.
न्यासुस्तद्यदेवरूप आस तस्माद्विश्वरूपो नाम । श० १ ।
७।३।१॥ ५। ५।४।२॥ ,
तस्य (विश्वरूपस्य ) सोमपानमेवैकं मुखमास । सुरापाणमेकमन्यस्माऽ अशनायैकं तमिन्द्रो दिद्वेष तस्य तानि शीर्षाणि प्रचिच्छेद । श० १ । ६ । ३ । २॥ स ( इन्द्रः) यत्र त्रिशीर्षाणं स्वाष्ट्र विश्वरूपं जघान । श० १।२।३।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org