________________
[ विश्वजित्
( ५१२ )
विश्वकर्मा विश्वकर्मा त्वादित्यैरुत्तरतः पातु । श० ३ । ५ । २ १७ ॥ असौ (द्यौः) विश्वकर्मा । तै०३ । २ । ३ । ७ ॥
तस्य ( इन्द्रस्य ) असौ ( - )लोको नाभिजित आसीत्तं (इन्द्रः) विश्वकर्मा भूत्वाभ्यजयत् 1 तै० १० १ । २ । ३ । ३॥ इन्द्रो वै वृत्रं हत्वा विश्वकर्मा भवप्रजापतिः प्रजाः सृष्ट्रा विश्वकर्मा ऽभवत् । ऐ० ४ । २२ ॥
विश्वकर्मायमग्निः । श०९ । २ । २ । २ || ६ | ५ | १ | ४२ ॥ ( यजु० १३ | ५५ || १५ | १६ ) अयं वै वायुर्विश्वकर्मा यो ऽयं पवत एष ही सर्व करोति । श० ८ । १ । १ ७ ॥
८ ! ६ । १ । १७ ॥ वैश्वकर्मण एककपालः पुरोडाशो भवति विश्वं वा एतत्कर्म कृत सर्वजितं देव (नाप्रासीत्सक मेवै रोजानानां विजिग्यानानाम् । श०२ । ५ । ४ । १० ।।
( प्रजापतिः) वैश्वकर्मणं पुरुषं ( आलिप्त ) । श० ६ । २ । १ । ५ ॥
विश्वजित (यज्ञ) (देवाः) विश्वजिता विश्वमजयन् । ० २२८|५॥ विश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत्सर्वमुदजयन्तस्माद्विश्वजित् । कौ० २५ | १३ ॥
एष ह प्रजानां प्रजापतिर्यद्विश्वजित् । गो० पू० ५ । १० ॥ प्रजापतिर्विश्वाजेत् । कौ० २९ । ११, १२, १५ ॥
ततो वा इदमिन्द्रो विश्वमजयद्यद्विश्वमजयत्तस्माद्विश्वजित् । तां० १६ । ४ । ५ ।
,,
23
!,
31
39
"
".
""
11
"
33
31
5)
"
ET
39
"
इन्द्रो विश्वजिदिन्द्रो हीदं सर्वं विश्वमजयत् । कौ० २४ ॥ १ ॥ अथ यद्विश्वजितमुपयन्ति । इन्द्रमेव देवतां यजन्ते । श १२ । १ । ३ । १५ ॥
सर्वे विश्वजित् । कौ० २५ । १४ ॥
सर्व वै विश्वजित् । श० १० । २ । ५ । १६ ॥
स वा एष विश्वजिद्यः सहस्रसंवत्सरस्य प्रतिमा ग्रा०
पू० ५ । १० ॥
एकाहो वै विश्वजित् । कौ० २५ । ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org