________________
[वार वाक् वाग्धि शस्त्रम् । ऐ० ३ । ४४ ॥ ,, वाक् शंसः । ऐ० २।४॥ ६ । २७, ३२ ॥ गो० उ०६ । ८ ॥ " वाग्वै रथन्तरम् । ऐ०४ । २८॥ " वाग्रथन्तरम् । तां०७।६।१७॥ , वाग्वै त्वष्टा वाग्धीदं सर्वे ताष्टीव । ऐ०२।४॥ , वाग्वै दध्यङ्ङाथर्वणः ( यजु० ११ । ३३॥ )। श०६।४।
,, वाग्वा अर्बुदम् । तै०३६ ८१६ ॥ ३॥ ,, वाग्वै भर्गः । श० १२।३।४।१० ॥ , वागेव भर्गः । गो० पू० ५। १५ ॥ ., वाग्वा उत्तरनाभिः । श० १४।३।१। १६ ॥ " वागुदयनीयम् । कौ०७ ॥ ९ ॥ " वाग्वामभृत् । श०७ । ४।२।३५ ॥ ,. वाग्वै शर्म (ऋ०३।१३।४)। ऐ०२। ४० ॥ , वाग्वै स्त्रक् । श०६ । ३।१॥ ८॥ , वागेवादाभ्यः (ग्रहः) । श० ११ । ।६।१॥ , वाग्वै सीतासमरः । श०७ । २ । ३ । ३ ॥ , वागितिं श्रोत्रम् । जै० उ० ४ । २२ । ११ ॥ , वाग्वा इन्द्रः। कौ०२।७॥१३॥५॥ , वाग्ध्यैन्द्री । ऐ०२।२६ ॥ , एतद्ध वा इन्द्राग्न्योः प्रियं धाम यद्वागिति । ऐ०६ । ७॥ गो०
उ०५।१३॥ ,, अनिमें वाचि श्रितः। तै० ३।१०। ८॥४॥ ,, सा या सा वागग्निस्सः । जै० उ०१।२८।३॥ , साया सावागासीत्सो ऽग्निरभवत् । जै० उ०२।२।१॥ ,, या वाक् सो ऽग्निः । गो० उ०४।११॥ , बागेवानिः । श०३।२।२।१३॥ , वाग्वा अग्निः । श०६।१।२।२८॥ जै० उ०३।२।५॥ , तपो मे तेजो में उनम्मेवाड़मे। तो त्वयि (अपनी)। जै० उ.
३।२०।१६॥ , बाग्वां अस्य ( अग्नेः १) स्वो महिमा ||२|१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org