________________
। ४८५ )
वाक्] वाक् वागिति पृथिवी । जै० उ० ४ । २२ ॥ ११ ॥ , वागेवाय (पृथिवी-) लोकः । श०१४। ४ । ३। ११ ॥ , वागित्यन्तरिक्षम् । जै० उ०४ । २२ । ११ ॥ ,, वागिति द्यौः। जै० उ०४।२२। ११॥ , वाग्वै लोकम्पृणा (इष्टका)। श०८।७।२।७॥ , वाग्वै विराट् । श० ३।५।१ । ३४ ॥ , वाग्वै विश्वामित्रः । कौ० १० । ५ ॥ १५ ॥ १ ॥ २९ ॥ ३ ॥
वाग्वै विश्वकर्मऽर्षिः ( यजु० १३ । ५८) वाचा हीदछ सर्व कृतम् । श०८।१।२।६ ॥ वागेव सश्रस्तुप्छन्दः (यजु० १५ । ५) । श.८।५।२।५॥ वाग्वा अनुष्टुप् । ऐ०१। २८ ॥ ३ । १५॥ ६।३६ ॥ श०१।
३।२।१६॥ ८।७।२।६॥ गो. उ०६।१६॥ , वागनुष्टुप् । कौ० ५। ६ ॥७।९ ॥ २६ ॥ १॥ २७ । ७॥ श०
१०।३।१।१॥ तै० १।८।८।२॥ तां० ५ ! ७॥१॥ ,, महिषी हि वाक् । श०६।५।३।४॥ 5. वागित्यक् । जै० उ०१।९।२॥ , वागृक । जै० उ० ४ । २३ । ४ ॥ ,, सा या सा वौगृक् सा । जै० उ० १ ! २५ ॥ ८ ॥ , वागेवऽग्वेदः । श०१४।४।३।१२॥ ,, वागेवऽर्वश्च सामानि च । मन एव यजूषि । श०४।६।
वाग्ब्रह्म । गो० पू० २।१० (११)॥ ,, वाग्घि ब्रह्म । ऐ०२॥ १५ ॥ ४।२१ ॥ ,, वाग्वै ब्रह्म । ऐ०६।३॥ श० २।१।४।१०॥ १४।४।१।
२३ ॥ १४ । ६ । १० ।५॥ , वागिति तद् ब्रह्म । जै० उ०२१९।६॥ , सा या सा वाग्ब्रह्मैव तत् । जै० उ०२।१३।२॥ , ब्रह्मैव वाचः परमं व्योम । ते० ३।९।५ । ५ ॥ " वाग्वै ब्रह्म च सुब्रम चेति । ऐ०६।३॥ , वाग्वै सुब्रह्मण्या। ऐ०६।३॥ " वागुक्थम् । ष०१।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org