________________
(
५२१
)
यद्या
साः विष्णुर्वै यमः। ऐ०१ । १५ ॥
यज्ञो विष्णुः । तां० १३ । ३।२॥ गो० उ० ६ ॥ ७ ॥ , पवित्र स्थो वैष्णव्यो' ( यजु०१।१२) इति यज्ञो वै विष्णुर्य
लिये स्थ इत्येवैतदाह । श०१।१।३।१॥ , यहोवै विष्णुः (यजु०२२ । २०)। श०१३।१।८1८॥ , यो वै विष्णुः । कौ० ४ । २॥ १८ । ८, १४ ॥ तां०९ . ६ ।
१०॥ श०१।१।२।१३॥ ३।२।१। ३८॥ गो० उ०४।
६॥ तै०१।२।५।१॥ , यहोवै विष्णुः शिपिविष्टः । तां० ९॥ ७ ॥ १० ॥ , विष्णवे हि गृहाति यो यज्ञाय (हविः) गृहाति । श.३।४।
, अथेमं विष्णुं यशं त्रेधा व्यभजन्त । वसवः प्रातःसवन रुद्रा
माध्यन्दिनथे सवनमादित्यास्तृतीयसवनम् । श० १४११।६।१५॥ , तद्यनेन ( यज्ञेन विष्णुना ) इमाचे सर्वा (पृथिवीं ) सम
विन्दन्त तस्माद्वेदिर्नाम । श० १।२।५। ७॥ ॥ तं (य) वेद्यामन्वविन्दन् । ऐ० ३ ॥९॥ , यज्ञो वैष्णुवारुणः । कौ०१६।८॥ " मित्रावृहस्पती वै यक्षपथः । श० ५। ३।२।४॥ , यज्ञो वै देवेभ्यो ऽपाक्रामत्स सुपर्णरूपं कृत्वावरत् तं देवा एतैः
(सौपणैः ) सामभिरारभन्त । तां०१४ । ३ । १०॥ , घय इव ह वै यो विधीयते तस्योपाश्वन्तर्यामावेव पक्षा
पास्मोपा,शुसवनः । श०४।१।२।२५॥ , यक्षमुखं धाऽ उपाशुः । श०५।२।४।१७॥ , देवा यक्षियाः।०१।५।२।३॥ ,, एत? देवानामपराजितमायतनं यद्यशः । ते० ३ । ३।७।७॥ . सर्वेषां वाऽ एष भूताना सर्वेषां देवानामात्मा ययाः। श०१४॥
३।२।१॥ , यह उ देवानामात्मा । श०८।६।१।१०॥ , यो बै देवानामात्मा । श०९।३।२।७॥ " (प्रजापतिदेवानब्रवीत्-) यसो पोऽनम् । श० २।४।२।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org