________________
। यस
( ४२२ ) यशः यज्ञो वै सुन्नम् (यजु० १२ । ६७, १११ ) । श० ७ । २ । २ ।
४॥७।३।१।३४॥ , यज्ञो वै श्रेष्ठतम कर्म (यजु.१।१)। श०१।७।१।५॥ , यशो हि श्रेष्ठतम कर्म । ते० ३।२।१।४ ॥ ,, यशो वै विद् ( यजु०३८ । १९ )। श०१४ । ३ । १ । ९॥ ,, यज्ञो वै विशो यशे हि सर्वाणि भूतानि विष्टानि । श० ८।७।
३। २१ ॥ " ब्रह्म यज्ञः। श०३।१।४।१५ ॥ • ब्रह्म हि यज्ञः । श० ५। ३।२।४॥ ,, ब्रह्म वै यज्ञः। ऐ०७। २२ ।। , सैषात्रया विद्या (ऋक्सामयजूंषि) यशः । श० १।१।४।३॥ ,, एष वै प्रत्यक्षं यज्ञो यत्प्रजापतिः । श० ४ । ३ । ४ । ३॥ , यनः प्रजापतिः । श० ११ । ६ । ३ । ९ ।। ,, यज्ञ उ वै प्रजापतिः । कौ० १० । १॥ १३॥ १॥ २५॥ ११ ॥
२६ । ३॥ तै० ३ । ३ । ७ । ३ ॥
स वै यक्ष एवं प्रजापतिः। श. १ । ७।४।४॥ ,, प्रजापतिर्यशः। ऐ०२।१७ ॥ ४ । २६ ॥ श० १ १ । १ । १३ ॥
१।५।२।१७ ॥३।२।२।४॥ तै०३।२।३।१॥ गो०
उ० ३ । ८॥ ४॥ १२॥ ६ । १॥ , प्रजापतिर्वै यज्ञः। गो० उ०२॥ १८॥ तै०१।३।१०।१०॥ , प्राजापत्यो यज्ञः । तै०३ । ७।१।२॥ " इन्द्रो यज्ञस्यात्मा । श०९ । ५।१।३३॥ , इन्द्रोयक्षस्य देवता।ऐ०५।३४॥ ६ ॥९॥ श० २।१।२ । ११॥ , इन्द्रो वै यक्षस्य देवता। श० १ । ४ । १ । ३३ ॥ १।४।५।
४॥२।३।४। ३८॥ ,, तदाहुः किन्देवत्यो यज्ञ इति । ऐन्द्र इति ब्रूयात् । गो० उ०३।२३॥ " एते वै यस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च । ऐ० १।१॥ ,, विष्णुर्यक्षः । गो० उ०१ । १२ ॥ तै० ३ । ३ । ७ । ६॥ ,, यो वै विष्णुः स यज्ञः । श०५।२।३।६॥ " स यः स विष्णुर्यशः सः। स यः स यशो ऽसौ स आदित्यः । .. श०१४ । १।१।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org