________________
(३७७)
बाह्मणी ] जाह्मणः यहाणा ( यामणनक्षत्रम् ) एव रोहिणी । तस्मादेव ।
सै०३।७।६।४॥ ब्राह्मणो वा अष्टाविशो नक्षत्राणाम् । ते० १ १ ५।३॥ ४॥ गायत्रों वै बाह्मणः । ऐ० १ ॥ २८ ॥ गायत्रछन्दा वै ब्राह्मणः । तै०१।१।६।६॥ तस्माद् ब्राह्मणो मुखेन वीर्य्यडरोति मुखतो हि सृष्टः । तां० ६।१।६॥
ब्राह्मणो मनुष्याणां (मुखम् )। तां०६।१।६॥ , अस्य सर्वस्य बाह्मणो मुखम् । श० ३।४।१।१४॥
घालणो वा उपद्रष्टा । गो० उ०२ ॥ १६ ॥ ,, ब्राह्मणो वै प्रजानामुपद्रष्टा । तै०२।२।१। ३, ५॥ , बामणो हि रक्षसामपहन्ता श०१।१।४।६ ॥१॥२॥१॥
१।३।४।१३॥ वसन्तो वै बाह्मणस्यतुः। तै०१।१।३।६॥ श० १३ । तस्माद् ब्राह्मणो वसन्तऽ आदधीत बूल हि वसन्तः (ऋतु:) । श०२।१३।५॥
सामवेदोघाह्मणानां प्रसूतिः। ते० ३।१२।९।२॥ , बाईद्विरं (साम) बामणाय (कुर्यात् )। तां० १३॥ ४ ॥१८॥
धामणेषुह पशवो ऽभविष्यन् । श०४।४।१।१८॥ ('बूम'
शब्दमपि पश्यत) ब्राह्मणासी ऐन्द्राबाईस्पत्य याह्मणाच्छसिन उक्थं भवति । गो० उ०
४।१४,१६॥ ऐन्द्रो बामणाच्छंसी । तै० ११७।६।१॥श०९।४।३१७ भारमा थे बामणाच्छंसी । कौ० २८ । ॥
रूपं धामणाच्छंसिनः । कौ० २५ ॥ ११ ॥
धसिष्ठाब्राह्मणाच्छंसी ( न प्रच्यवते)। गो० उ०३ ॥२३॥ , बेष्टुभो ब्राह्मणाच्छ सी। तां०५।१।१४ ॥ बामणी पौक्षिणी । जै० उ०३। ४।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org