________________
[बाह्मणः
( ३७६ ) ब्राह्मणः तस्माद् ब्राह्मणो नैव गायेन्न नृत्येन्माग्लागृधः स्यात् । गो०
पू०१। २१ ॥ तरयेव ब्राह्मणेनेष्टव्यं यब्रह्मवचसी स्यादिति । श०१ । ६।३।१६॥ यो वै ब्राह्मणानामनूचानतम स एषां वीर्यवत्तमः । श०४। ६।६ । ५ ॥ इदं वयस्मिन्वसति ब्राह्मणो वा राजा वा श्रेयान्मनुष्यो न्वेव तमेव नार्हति वक्तुमिदं मे त्वं गोपाय प्राहं वत्स्यामीति । श०२।४।१।१०॥ तस्माद्राह्मणं प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्ति । श०६।४।४।१३॥ तस्मान्न कदाचन ब्राह्मणश्च क्षत्रियश्च वैश्यं च शुद्धं च पश्चादन्वितः। श०६।४।४।१३ ॥ यो वै राजा ब्राह्मणादयलीयानमित्रेभ्यो वै स बलीन्या भवति । श०५।४।४।१५ ॥ प्रतिलोमं तद्यद्राह्मणः क्षत्रियमुपेयात् । श० १४।५। १।१५॥
तत्तदवक्लप्तमेव । यद् ब्राह्मणो ऽगजन्यः स्याद्यधु राजानं __ लभेत संमृद्धं तत् । श०४।१।४।६॥ , तस्मादेष ब्राह्मणयज्ञ एव यत्सौत्रामणी । श०१२।६।१।१॥
इष्टापूर्त वै ब्राह्मणस्य । ते० ३।९ । १४ । ३ ॥ श०१३ । १।५।६॥ . यच उवाच ब्राह्मणस्यैव तृप्तिमनु तृप्येयमिति । श०१। ७।३।२८॥ एतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधानि । ऐ. ७ । १९ ॥ तस्य ब्राह्मणस्यानग्निकस्य नैव देवं दद्यान्न पित्र्यं न चास्य खाध्यायाशिषो न यज्ञ प्राशिषः स्वर्गङ्गमा भवन्ति । गो० पू०२।२३॥ सर्वस्यैष न वेद यो वाह्मणः सन्नश्वमेधस्य न वेद, सो ऽबाझणः । श०१३।४।२।१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org