________________
( ३५७ ) बलम् बलं हरये (श्रितम्) । ते० ३ । १०। ८ ॥ , इन्द्रो बलं बलपतिः । श० ११।४।३।११ ॥ १. २।५।
७।४॥ बलिवर्दः परिवत्सरो बलिवर्दः । ० ३ । ८।२०। ५॥ बहिष्पवमानः ( स्तोत्रम् ) मुखं वा एतद्यक्षस्य यदू बहिष्पवमानः। ऐ०
२।२२ ॥ बहिष्पवमानेन वै यज्ञः (अग्निष्टोमाइतिसायणः)
सृज्यते । तां०६।६।२२ ॥ बहिप्पवमान्यः (स्तोत्रीयाः) खियो बहिष्पवमान्यः । तां०६।८।५॥ बहु अन्तो वै बहु । ऐ०५।२१५ ॥ बादरायण: विष्वक्सेनो व्यासाय पाराशर्याय व्यासः पाराशों जैमि
नये जैमिनिः पौष्पिण्ड्याय पौष्पिण्ड्या पाराशर्यायणाव पाराशर्यायणो बादरायणाय बादरायणस्ताण्डिशाट्याय
निभ्यां ताण्डिशाट्यायनिनौ बहुभ्यः। सा०वि० ३।३।३॥ वाईदुक्थम् ( साम; बृहदुक्थो वा एतेन वायो ऽनस्य पुरोधामाग
छद वै ब्रह्मणः पुरोधानाधस्यावरुभ्यै। तां०
१४।६।३०॥ बाईद्विरम् ( साम ) ब्रह्मवर्चसम्महमित्यप्रवीत् (इन्द्र) वृहद्विरिस्तस्मा
एतेन बाईद्विरेण ब्रह्मवर्चसं प्रायच्छदू ब्रह्मवर्चस. काम पतेन स्तुवीस ब्रह्मवर्चसी भवति । तां०१३ ।
४।१७॥ , बाह दिरं ब्राह्मणाय (कुर्यात)। तां०१३।४।१८॥ माहुः बाहुs अरनिः । श० ६।३।१ । ३३ ॥६।७।१।१५ ॥
१४।१।२।६। , पञ्चदशौ हि बाहू । श० ८।४।४।६॥ , वीर्य वा एतद्राजन्यस्य यदूबाहू। श०५।४।१।१७॥
तस्मादु बाहुर्षाय्यों (राजन्यः) बाहुभ्याहि खातां०६।
तस्माद्राजा बाहुबली भावुकः । श०१३।२।२॥५॥ " बाहूबै मित्रावरुणौ । श. ५।४।१।१५ ॥ , बाहू वै अचौ । श०७।४।१ । ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org